कृदन्तरूपाणि - अभि + म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिम्लेच्छनम्
अनीयर्
अभिम्लेच्छनीयः - अभिम्लेच्छनीया
ण्वुल्
अभिम्लेच्छकः - अभिम्लेच्छिका
तुमुँन्
अभिम्लेच्छितुम्
तव्य
अभिम्लेच्छितव्यः - अभिम्लेच्छितव्या
तृच्
अभिम्लेच्छिता - अभिम्लेच्छित्री
ल्यप्
अभिम्लेच्छ्य
क्तवतुँ
अभिम्लिष्टवान् / अभिम्लेच्छितवान् - अभिम्लिष्टवती / अभिम्लेच्छितवती
क्त
अभिम्लिष्टः / अभिम्लेच्छितः - अभिम्लिष्टा / अभिम्लेच्छिता
शतृँ
अभिम्लेच्छन् - अभिम्लेच्छन्ती
ण्यत्
अभिम्लेच्छ्यः - अभिम्लेच्छ्या
अच्
अभिम्लेच्छः - अभिम्लेच्छा
घञ्
अभिम्लेच्छः
क्तिन्
अभिम्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः