कृदन्तरूपाणि - सम् + म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्म्लेच्छनम् / संम्लेच्छनम्
अनीयर्
सम्म्लेच्छनीयः / संम्लेच्छनीयः - सम्म्लेच्छनीया / संम्लेच्छनीया
ण्वुल्
सम्म्लेच्छकः / संम्लेच्छकः - सम्म्लेच्छिका / संम्लेच्छिका
तुमुँन्
सम्म्लेच्छितुम् / संम्लेच्छितुम्
तव्य
सम्म्लेच्छितव्यः / संम्लेच्छितव्यः - सम्म्लेच्छितव्या / संम्लेच्छितव्या
तृच्
सम्म्लेच्छिता / संम्लेच्छिता - सम्म्लेच्छित्री / संम्लेच्छित्री
ल्यप्
सम्म्लेच्छ्य / संम्लेच्छ्य
क्तवतुँ
सम्म्लिष्टवान् / संम्लिष्टवान् / सम्म्लेच्छितवान् / संम्लेच्छितवान् - सम्म्लिष्टवती / संम्लिष्टवती / सम्म्लेच्छितवती / संम्लेच्छितवती
क्त
सम्म्लिष्टः / संम्लिष्टः / सम्म्लेच्छितः / संम्लेच्छितः - सम्म्लिष्टा / संम्लिष्टा / सम्म्लेच्छिता / संम्लेच्छिता
शतृँ
सम्म्लेच्छन् / संम्लेच्छन् - सम्म्लेच्छन्ती / संम्लेच्छन्ती
ण्यत्
सम्म्लेच्छ्यः / संम्लेच्छ्यः - सम्म्लेच्छ्या / संम्लेच्छ्या
अच्
सम्म्लेच्छः / संम्लेच्छः - सम्म्लेच्छा - संम्लेच्छा
घञ्
सम्म्लेच्छः / संम्लेच्छः
क्तिन्
सम्म्लेष्टिः / संम्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः