कृदन्तरूपाणि - नि + म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निम्लेच्छनम्
अनीयर्
निम्लेच्छनीयः - निम्लेच्छनीया
ण्वुल्
निम्लेच्छकः - निम्लेच्छिका
तुमुँन्
निम्लेच्छितुम्
तव्य
निम्लेच्छितव्यः - निम्लेच्छितव्या
तृच्
निम्लेच्छिता - निम्लेच्छित्री
ल्यप्
निम्लेच्छ्य
क्तवतुँ
निम्लिष्टवान् / निम्लेच्छितवान् - निम्लिष्टवती / निम्लेच्छितवती
क्त
निम्लिष्टः / निम्लेच्छितः - निम्लिष्टा / निम्लेच्छिता
शतृँ
निम्लेच्छन् - निम्लेच्छन्ती
ण्यत्
निम्लेच्छ्यः - निम्लेच्छ्या
अच्
निम्लेच्छः - निम्लेच्छा
घञ्
निम्लेच्छः
क्तिन्
निम्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः