कृदन्तरूपाणि - परा + म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराम्लेच्छनम्
अनीयर्
पराम्लेच्छनीयः - पराम्लेच्छनीया
ण्वुल्
पराम्लेच्छकः - पराम्लेच्छिका
तुमुँन्
पराम्लेच्छितुम्
तव्य
पराम्लेच्छितव्यः - पराम्लेच्छितव्या
तृच्
पराम्लेच्छिता - पराम्लेच्छित्री
ल्यप्
पराम्लेच्छ्य
क्तवतुँ
पराम्लिष्टवान् / पराम्लेच्छितवान् - पराम्लिष्टवती / पराम्लेच्छितवती
क्त
पराम्लिष्टः / पराम्लेच्छितः - पराम्लिष्टा / पराम्लेच्छिता
शतृँ
पराम्लेच्छन् - पराम्लेच्छन्ती
ण्यत्
पराम्लेच्छ्यः - पराम्लेच्छ्या
अच्
पराम्लेच्छः - पराम्लेच्छा
घञ्
पराम्लेच्छः
क्तिन्
पराम्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः