कृदन्तरूपाणि - दुस् + म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्म्लेच्छनम्
अनीयर्
दुर्म्लेच्छनीयः - दुर्म्लेच्छनीया
ण्वुल्
दुर्म्लेच्छकः - दुर्म्लेच्छिका
तुमुँन्
दुर्म्लेच्छितुम्
तव्य
दुर्म्लेच्छितव्यः - दुर्म्लेच्छितव्या
तृच्
दुर्म्लेच्छिता - दुर्म्लेच्छित्री
ल्यप्
दुर्म्लेच्छ्य
क्तवतुँ
दुर्म्लिष्टवान् / दुर्म्लेच्छितवान् - दुर्म्लिष्टवती / दुर्म्लेच्छितवती
क्त
दुर्म्लिष्टः / दुर्म्लेच्छितः - दुर्म्लिष्टा / दुर्म्लेच्छिता
शतृँ
दुर्म्लेच्छन् - दुर्म्लेच्छन्ती
ण्यत्
दुर्म्लेच्छ्यः - दुर्म्लेच्छ्या
अच्
दुर्म्लेच्छः - दुर्म्लेच्छा
घञ्
दुर्म्लेच्छः
क्तिन्
दुर्म्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः