कृदन्तरूपाणि - परि + म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिम्लेच्छनम्
अनीयर्
परिम्लेच्छनीयः - परिम्लेच्छनीया
ण्वुल्
परिम्लेच्छकः - परिम्लेच्छिका
तुमुँन्
परिम्लेच्छितुम्
तव्य
परिम्लेच्छितव्यः - परिम्लेच्छितव्या
तृच्
परिम्लेच्छिता - परिम्लेच्छित्री
ल्यप्
परिम्लेच्छ्य
क्तवतुँ
परिम्लिष्टवान् / परिम्लेच्छितवान् - परिम्लिष्टवती / परिम्लेच्छितवती
क्त
परिम्लिष्टः / परिम्लेच्छितः - परिम्लिष्टा / परिम्लेच्छिता
शतृँ
परिम्लेच्छन् - परिम्लेच्छन्ती
ण्यत्
परिम्लेच्छ्यः - परिम्लेच्छ्या
अच्
परिम्लेच्छः - परिम्लेच्छा
घञ्
परिम्लेच्छः
क्तिन्
परिम्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः