कृदन्तरूपाणि - निर् + म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्म्लेच्छनम्
अनीयर्
निर्म्लेच्छनीयः - निर्म्लेच्छनीया
ण्वुल्
निर्म्लेच्छकः - निर्म्लेच्छिका
तुमुँन्
निर्म्लेच्छितुम्
तव्य
निर्म्लेच्छितव्यः - निर्म्लेच्छितव्या
तृच्
निर्म्लेच्छिता - निर्म्लेच्छित्री
ल्यप्
निर्म्लेच्छ्य
क्तवतुँ
निर्म्लिष्टवान् / निर्म्लेच्छितवान् - निर्म्लिष्टवती / निर्म्लेच्छितवती
क्त
निर्म्लिष्टः / निर्म्लेच्छितः - निर्म्लिष्टा / निर्म्लेच्छिता
शतृँ
निर्म्लेच्छन् - निर्म्लेच्छन्ती
ण्यत्
निर्म्लेच्छ्यः - निर्म्लेच्छ्या
अच्
निर्म्लेच्छः - निर्म्लेच्छा
घञ्
निर्म्लेच्छः
क्तिन्
निर्म्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः