कृदन्तरूपाणि - प्र + म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रम्लेच्छनम्
अनीयर्
प्रम्लेच्छनीयः - प्रम्लेच्छनीया
ण्वुल्
प्रम्लेच्छकः - प्रम्लेच्छिका
तुमुँन्
प्रम्लेच्छितुम्
तव्य
प्रम्लेच्छितव्यः - प्रम्लेच्छितव्या
तृच्
प्रम्लेच्छिता - प्रम्लेच्छित्री
ल्यप्
प्रम्लेच्छ्य
क्तवतुँ
प्रम्लिष्टवान् / प्रम्लेच्छितवान् - प्रम्लिष्टवती / प्रम्लेच्छितवती
क्त
प्रम्लिष्टः / प्रम्लेच्छितः - प्रम्लिष्टा / प्रम्लेच्छिता
शतृँ
प्रम्लेच्छन् - प्रम्लेच्छन्ती
ण्यत्
प्रम्लेच्छ्यः - प्रम्लेच्छ्या
अच्
प्रम्लेच्छः - प्रम्लेच्छा
घञ्
प्रम्लेच्छः
क्तिन्
प्रम्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः