कृदन्तरूपाणि - उत् + म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्म्लेच्छनम् / उद्म्लेच्छनम्
अनीयर्
उन्म्लेच्छनीयः / उद्म्लेच्छनीयः - उन्म्लेच्छनीया / उद्म्लेच्छनीया
ण्वुल्
उन्म्लेच्छकः / उद्म्लेच्छकः - उन्म्लेच्छिका / उद्म्लेच्छिका
तुमुँन्
उन्म्लेच्छितुम् / उद्म्लेच्छितुम्
तव्य
उन्म्लेच्छितव्यः / उद्म्लेच्छितव्यः - उन्म्लेच्छितव्या / उद्म्लेच्छितव्या
तृच्
उन्म्लेच्छिता / उद्म्लेच्छिता - उन्म्लेच्छित्री / उद्म्लेच्छित्री
ल्यप्
उन्म्लेच्छ्य / उद्म्लेच्छ्य
क्तवतुँ
उन्म्लिष्टवान् / उद्म्लिष्टवान् / उन्म्लेच्छितवान् / उद्म्लेच्छितवान् - उन्म्लिष्टवती / उद्म्लिष्टवती / उन्म्लेच्छितवती / उद्म्लेच्छितवती
क्त
उन्म्लिष्टः / उद्म्लिष्टः / उन्म्लेच्छितः / उद्म्लेच्छितः - उन्म्लिष्टा / उद्म्लिष्टा / उन्म्लेच्छिता / उद्म्लेच्छिता
शतृँ
उन्म्लेच्छन् / उद्म्लेच्छन् - उन्म्लेच्छन्ती / उद्म्लेच्छन्ती
ण्यत्
उन्म्लेच्छ्यः / उद्म्लेच्छ्यः - उन्म्लेच्छ्या / उद्म्लेच्छ्या
अच्
उन्म्लेच्छः / उद्म्लेच्छः - उन्म्लेच्छा - उद्म्लेच्छा
घञ्
उन्म्लेच्छः / उद्म्लेच्छः
क्तिन्
उन्म्लेष्टिः / उद्म्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः