कृदन्तरूपाणि - अप + म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपम्लेच्छनम्
अनीयर्
अपम्लेच्छनीयः - अपम्लेच्छनीया
ण्वुल्
अपम्लेच्छकः - अपम्लेच्छिका
तुमुँन्
अपम्लेच्छितुम्
तव्य
अपम्लेच्छितव्यः - अपम्लेच्छितव्या
तृच्
अपम्लेच्छिता - अपम्लेच्छित्री
ल्यप्
अपम्लेच्छ्य
क्तवतुँ
अपम्लिष्टवान् / अपम्लेच्छितवान् - अपम्लिष्टवती / अपम्लेच्छितवती
क्त
अपम्लिष्टः / अपम्लेच्छितः - अपम्लिष्टा / अपम्लेच्छिता
शतृँ
अपम्लेच्छन् - अपम्लेच्छन्ती
ण्यत्
अपम्लेच्छ्यः - अपम्लेच्छ्या
अच्
अपम्लेच्छः - अपम्लेच्छा
घञ्
अपम्लेच्छः
क्तिन्
अपम्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः