कृदन्तरूपाणि - वि + म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विम्लेच्छनम्
अनीयर्
विम्लेच्छनीयः - विम्लेच्छनीया
ण्वुल्
विम्लेच्छकः - विम्लेच्छिका
तुमुँन्
विम्लेच्छितुम्
तव्य
विम्लेच्छितव्यः - विम्लेच्छितव्या
तृच्
विम्लेच्छिता - विम्लेच्छित्री
ल्यप्
विम्लेच्छ्य
क्तवतुँ
विम्लिष्टवान् / विम्लेच्छितवान् - विम्लिष्टवती / विम्लेच्छितवती
क्त
विम्लिष्टः / विम्लेच्छितः - विम्लिष्टा / विम्लेच्छिता
शतृँ
विम्लेच्छन् - विम्लेच्छन्ती
ण्यत्
विम्लेच्छ्यः - विम्लेच्छ्या
अच्
विम्लेच्छः - विम्लेच्छा
घञ्
विम्लेच्छः
क्तिन्
विम्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः