कृदन्तरूपाणि - उप + म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपम्लेच्छनम्
अनीयर्
उपम्लेच्छनीयः - उपम्लेच्छनीया
ण्वुल्
उपम्लेच्छकः - उपम्लेच्छिका
तुमुँन्
उपम्लेच्छितुम्
तव्य
उपम्लेच्छितव्यः - उपम्लेच्छितव्या
तृच्
उपम्लेच्छिता - उपम्लेच्छित्री
ल्यप्
उपम्लेच्छ्य
क्तवतुँ
उपम्लिष्टवान् / उपम्लेच्छितवान् - उपम्लिष्टवती / उपम्लेच्छितवती
क्त
उपम्लिष्टः / उपम्लेच्छितः - उपम्लिष्टा / उपम्लेच्छिता
शतृँ
उपम्लेच्छन् - उपम्लेच्छन्ती
ण्यत्
उपम्लेच्छ्यः - उपम्लेच्छ्या
अच्
उपम्लेच्छः - उपम्लेच्छा
घञ्
उपम्लेच्छः
क्तिन्
उपम्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः