कृदन्तरूपाणि - सु + चय् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचयनम्
अनीयर्
सुचयनीयः - सुचयनीया
ण्वुल्
सुचायकः - सुचायिका
तुमुँन्
सुचयितुम्
तव्य
सुचयितव्यः - सुचयितव्या
तृच्
सुचयिता - सुचयित्री
ल्यप्
सुचय्य
क्तवतुँ
सुचयितवान् - सुचयितवती
क्त
सुचयितः - सुचयिता
शानच्
सुचयमानः - सुचयमाना
ण्यत्
सुचाय्यः - सुचाय्या
अच्
सुचयः - सुचया
घञ्
सुचायः
क्तिन्
सुचतिः


सनादि प्रत्ययाः

उपसर्गाः