कृदन्तरूपाणि - अनु + चय् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचयनम्
अनीयर्
अनुचयनीयः - अनुचयनीया
ण्वुल्
अनुचायकः - अनुचायिका
तुमुँन्
अनुचयितुम्
तव्य
अनुचयितव्यः - अनुचयितव्या
तृच्
अनुचयिता - अनुचयित्री
ल्यप्
अनुचय्य
क्तवतुँ
अनुचयितवान् - अनुचयितवती
क्त
अनुचयितः - अनुचयिता
शानच्
अनुचयमानः - अनुचयमाना
ण्यत्
अनुचाय्यः - अनुचाय्या
अच्
अनुचयः - अनुचया
घञ्
अनुचायः
क्तिन्
अनुचतिः


सनादि प्रत्ययाः

उपसर्गाः