कृदन्तरूपाणि - वि + चय् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचयनम्
अनीयर्
विचयनीयः - विचयनीया
ण्वुल्
विचायकः - विचायिका
तुमुँन्
विचयितुम्
तव्य
विचयितव्यः - विचयितव्या
तृच्
विचयिता - विचयित्री
ल्यप्
विचय्य
क्तवतुँ
विचयितवान् - विचयितवती
क्त
विचयितः - विचयिता
शानच्
विचयमानः - विचयमाना
ण्यत्
विचाय्यः - विचाय्या
अच्
विचयः - विचया
घञ्
विचायः
क्तिन्
विचतिः


सनादि प्रत्ययाः

उपसर्गाः