कृदन्तरूपाणि - अप + चय् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचयनम्
अनीयर्
अपचयनीयः - अपचयनीया
ण्वुल्
अपचायकः - अपचायिका
तुमुँन्
अपचयितुम्
तव्य
अपचयितव्यः - अपचयितव्या
तृच्
अपचयिता - अपचयित्री
ल्यप्
अपचय्य
क्तवतुँ
अपचयितवान् - अपचयितवती
क्त
अपचयितः - अपचयिता
शानच्
अपचयमानः - अपचयमाना
ण्यत्
अपचाय्यः - अपचाय्या
अच्
अपचयः - अपचया
घञ्
अपचायः
क्तिन्
अपचतिः


सनादि प्रत्ययाः

उपसर्गाः