कृदन्तरूपाणि - अधि + चय् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचयनम्
अनीयर्
अधिचयनीयः - अधिचयनीया
ण्वुल्
अधिचायकः - अधिचायिका
तुमुँन्
अधिचयितुम्
तव्य
अधिचयितव्यः - अधिचयितव्या
तृच्
अधिचयिता - अधिचयित्री
ल्यप्
अधिचय्य
क्तवतुँ
अधिचयितवान् - अधिचयितवती
क्त
अधिचयितः - अधिचयिता
शानच्
अधिचयमानः - अधिचयमाना
ण्यत्
अधिचाय्यः - अधिचाय्या
अच्
अधिचयः - अधिचया
घञ्
अधिचायः
क्तिन्
अधिचतिः


सनादि प्रत्ययाः

उपसर्गाः