कृदन्तरूपाणि - प्र + चय् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचयनम्
अनीयर्
प्रचयनीयः - प्रचयनीया
ण्वुल्
प्रचायकः - प्रचायिका
तुमुँन्
प्रचयितुम्
तव्य
प्रचयितव्यः - प्रचयितव्या
तृच्
प्रचयिता - प्रचयित्री
ल्यप्
प्रचय्य
क्तवतुँ
प्रचयितवान् - प्रचयितवती
क्त
प्रचयितः - प्रचयिता
शानच्
प्रचयमानः - प्रचयमाना
ण्यत्
प्रचाय्यः - प्रचाय्या
अच्
प्रचयः - प्रचया
घञ्
प्रचायः
क्तिन्
प्रचतिः


सनादि प्रत्ययाः

उपसर्गाः