कृदन्तरूपाणि - अभि + चय् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचयनम्
अनीयर्
अभिचयनीयः - अभिचयनीया
ण्वुल्
अभिचायकः - अभिचायिका
तुमुँन्
अभिचयितुम्
तव्य
अभिचयितव्यः - अभिचयितव्या
तृच्
अभिचयिता - अभिचयित्री
ल्यप्
अभिचय्य
क्तवतुँ
अभिचयितवान् - अभिचयितवती
क्त
अभिचयितः - अभिचयिता
शानच्
अभिचयमानः - अभिचयमाना
ण्यत्
अभिचाय्यः - अभिचाय्या
अच्
अभिचयः - अभिचया
घञ्
अभिचायः
क्तिन्
अभिचतिः


सनादि प्रत्ययाः

उपसर्गाः