कृदन्तरूपाणि - अव + चय् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचयनम्
अनीयर्
अवचयनीयः - अवचयनीया
ण्वुल्
अवचायकः - अवचायिका
तुमुँन्
अवचयितुम्
तव्य
अवचयितव्यः - अवचयितव्या
तृच्
अवचयिता - अवचयित्री
ल्यप्
अवचय्य
क्तवतुँ
अवचयितवान् - अवचयितवती
क्त
अवचयितः - अवचयिता
शानच्
अवचयमानः - अवचयमाना
ण्यत्
अवचाय्यः - अवचाय्या
अच्
अवचयः - अवचया
घञ्
अवचायः
क्तिन्
अवचतिः


सनादि प्रत्ययाः

उपसर्गाः