कृदन्तरूपाणि - नि + चय् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचयनम्
अनीयर्
निचयनीयः - निचयनीया
ण्वुल्
निचायकः - निचायिका
तुमुँन्
निचयितुम्
तव्य
निचयितव्यः - निचयितव्या
तृच्
निचयिता - निचयित्री
ल्यप्
निचय्य
क्तवतुँ
निचयितवान् - निचयितवती
क्त
निचयितः - निचयिता
शानच्
निचयमानः - निचयमाना
ण्यत्
निचाय्यः - निचाय्या
अच्
निचयः - निचया
घञ्
निचायः
क्तिन्
निचतिः


सनादि प्रत्ययाः

उपसर्गाः