कृदन्तरूपाणि - प्रति + चय् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचयनम्
अनीयर्
प्रतिचयनीयः - प्रतिचयनीया
ण्वुल्
प्रतिचायकः - प्रतिचायिका
तुमुँन्
प्रतिचयितुम्
तव्य
प्रतिचयितव्यः - प्रतिचयितव्या
तृच्
प्रतिचयिता - प्रतिचयित्री
ल्यप्
प्रतिचय्य
क्तवतुँ
प्रतिचयितवान् - प्रतिचयितवती
क्त
प्रतिचयितः - प्रतिचयिता
शानच्
प्रतिचयमानः - प्रतिचयमाना
ण्यत्
प्रतिचाय्यः - प्रतिचाय्या
अच्
प्रतिचयः - प्रतिचया
घञ्
प्रतिचायः
क्तिन्
प्रतिचतिः


सनादि प्रत्ययाः

उपसर्गाः