कृदन्तरूपाणि - उप + चय् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचयनम्
अनीयर्
उपचयनीयः - उपचयनीया
ण्वुल्
उपचायकः - उपचायिका
तुमुँन्
उपचयितुम्
तव्य
उपचयितव्यः - उपचयितव्या
तृच्
उपचयिता - उपचयित्री
ल्यप्
उपचय्य
क्तवतुँ
उपचयितवान् - उपचयितवती
क्त
उपचयितः - उपचयिता
शानच्
उपचयमानः - उपचयमाना
ण्यत्
उपचाय्यः - उपचाय्या
अच्
उपचयः - उपचया
घञ्
उपचायः
क्तिन्
उपचतिः


सनादि प्रत्ययाः

उपसर्गाः