कृदन्तरूपाणि - परा + चय् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचयनम्
अनीयर्
पराचयनीयः - पराचयनीया
ण्वुल्
पराचायकः - पराचायिका
तुमुँन्
पराचयितुम्
तव्य
पराचयितव्यः - पराचयितव्या
तृच्
पराचयिता - पराचयित्री
ल्यप्
पराचय्य
क्तवतुँ
पराचयितवान् - पराचयितवती
क्त
पराचयितः - पराचयिता
शानच्
पराचयमानः - पराचयमाना
ण्यत्
पराचाय्यः - पराचाय्या
अच्
पराचयः - पराचया
घञ्
पराचायः
क्तिन्
पराचतिः


सनादि प्रत्ययाः

उपसर्गाः