कृदन्तरूपाणि - सम् + चय् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चयनम् / संचयनम्
अनीयर्
सञ्चयनीयः / संचयनीयः - सञ्चयनीया / संचयनीया
ण्वुल्
सञ्चायकः / संचायकः - सञ्चायिका / संचायिका
तुमुँन्
सञ्चयितुम् / संचयितुम्
तव्य
सञ्चयितव्यः / संचयितव्यः - सञ्चयितव्या / संचयितव्या
तृच्
सञ्चयिता / संचयिता - सञ्चयित्री / संचयित्री
ल्यप्
सञ्चय्य / संचय्य
क्तवतुँ
सञ्चयितवान् / संचयितवान् - सञ्चयितवती / संचयितवती
क्त
सञ्चयितः / संचयितः - सञ्चयिता / संचयिता
शानच्
सञ्चयमानः / संचयमानः - सञ्चयमाना / संचयमाना
ण्यत्
सञ्चाय्यः / संचाय्यः - सञ्चाय्या / संचाय्या
अच्
सञ्चयः / संचयः - सञ्चया - संचया
घञ्
सञ्चायः / संचायः
क्तिन्
सञ्चतिः / संचतिः


सनादि प्रत्ययाः

उपसर्गाः