कृदन्तरूपाणि - सु + क्षुर् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुक्षोरणम्
अनीयर्
सुक्षोरणीयः - सुक्षोरणीया
ण्वुल्
सुक्षोरकः - सुक्षोरिका
तुमुँन्
सुक्षोरितुम्
तव्य
सुक्षोरितव्यः - सुक्षोरितव्या
तृच्
सुक्षोरिता - सुक्षोरित्री
ल्यप्
सुक्षूर्य
क्तवतुँ
सुक्षोरितवान् / सुक्षुरितवान् - सुक्षोरितवती / सुक्षुरितवती
क्त
सुक्षोरितः / सुक्षुरितः - सुक्षोरिता / सुक्षुरिता
शतृँ
सुक्षोरन् - सुक्षोरन्ती
ण्यत्
सुक्षोर्यः - सुक्षोर्या
घञ्
सुक्षोरः
सुक्षुरः - सुक्षुरा
क्तिन्
सुक्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः