कृदन्तरूपाणि - दुस् + क्षुर् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्षोरणम्
अनीयर्
दुष्क्षोरणीयः - दुष्क्षोरणीया
ण्वुल्
दुष्क्षोरकः - दुष्क्षोरिका
तुमुँन्
दुष्क्षोरितुम्
तव्य
दुष्क्षोरितव्यः - दुष्क्षोरितव्या
तृच्
दुष्क्षोरिता - दुष्क्षोरित्री
ल्यप्
दुष्क्षूर्य
क्तवतुँ
दुष्क्षोरितवान् / दुष्क्षुरितवान् - दुष्क्षोरितवती / दुष्क्षुरितवती
क्त
दुष्क्षोरितः / दुष्क्षुरितः - दुष्क्षोरिता / दुष्क्षुरिता
शतृँ
दुष्क्षोरन् - दुष्क्षोरन्ती
ण्यत्
दुष्क्षोर्यः - दुष्क्षोर्या
घञ्
दुष्क्षोरः
दुष्क्षुरः - दुष्क्षुरा
क्तिन्
दुष्क्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः