कृदन्तरूपाणि - परि + क्षुर् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्षोरणम्
अनीयर्
परिक्षोरणीयः - परिक्षोरणीया
ण्वुल्
परिक्षोरकः - परिक्षोरिका
तुमुँन्
परिक्षोरितुम्
तव्य
परिक्षोरितव्यः - परिक्षोरितव्या
तृच्
परिक्षोरिता - परिक्षोरित्री
ल्यप्
परिक्षूर्य
क्तवतुँ
परिक्षोरितवान् / परिक्षुरितवान् - परिक्षोरितवती / परिक्षुरितवती
क्त
परिक्षोरितः / परिक्षुरितः - परिक्षोरिता / परिक्षुरिता
शतृँ
परिक्षोरन् - परिक्षोरन्ती
ण्यत्
परिक्षोर्यः - परिक्षोर्या
घञ्
परिक्षोरः
परिक्षुरः - परिक्षुरा
क्तिन्
परिक्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः