कृदन्तरूपाणि - नि + क्षुर् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्षोरणम्
अनीयर्
निक्षोरणीयः - निक्षोरणीया
ण्वुल्
निक्षोरकः - निक्षोरिका
तुमुँन्
निक्षोरितुम्
तव्य
निक्षोरितव्यः - निक्षोरितव्या
तृच्
निक्षोरिता - निक्षोरित्री
ल्यप्
निक्षूर्य
क्तवतुँ
निक्षोरितवान् / निक्षुरितवान् - निक्षोरितवती / निक्षुरितवती
क्त
निक्षोरितः / निक्षुरितः - निक्षोरिता / निक्षुरिता
शतृँ
निक्षोरन् - निक्षोरन्ती
ण्यत्
निक्षोर्यः - निक्षोर्या
घञ्
निक्षोरः
निक्षुरः - निक्षुरा
क्तिन्
निक्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः