कृदन्तरूपाणि - प्रति + क्षुर् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिक्षोरणम्
अनीयर्
प्रतिक्षोरणीयः - प्रतिक्षोरणीया
ण्वुल्
प्रतिक्षोरकः - प्रतिक्षोरिका
तुमुँन्
प्रतिक्षोरितुम्
तव्य
प्रतिक्षोरितव्यः - प्रतिक्षोरितव्या
तृच्
प्रतिक्षोरिता - प्रतिक्षोरित्री
ल्यप्
प्रतिक्षूर्य
क्तवतुँ
प्रतिक्षोरितवान् / प्रतिक्षुरितवान् - प्रतिक्षोरितवती / प्रतिक्षुरितवती
क्त
प्रतिक्षोरितः / प्रतिक्षुरितः - प्रतिक्षोरिता / प्रतिक्षुरिता
शतृँ
प्रतिक्षोरन् - प्रतिक्षोरन्ती
ण्यत्
प्रतिक्षोर्यः - प्रतिक्षोर्या
घञ्
प्रतिक्षोरः
प्रतिक्षुरः - प्रतिक्षुरा
क्तिन्
प्रतिक्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः