कृदन्तरूपाणि - आङ् + क्षुर् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आक्षोरणम्
अनीयर्
आक्षोरणीयः - आक्षोरणीया
ण्वुल्
आक्षोरकः - आक्षोरिका
तुमुँन्
आक्षोरितुम्
तव्य
आक्षोरितव्यः - आक्षोरितव्या
तृच्
आक्षोरिता - आक्षोरित्री
ल्यप्
आक्षूर्य
क्तवतुँ
आक्षोरितवान् / आक्षुरितवान् - आक्षोरितवती / आक्षुरितवती
क्त
आक्षोरितः / आक्षुरितः - आक्षोरिता / आक्षुरिता
शतृँ
आक्षोरन् - आक्षोरन्ती
ण्यत्
आक्षोर्यः - आक्षोर्या
घञ्
आक्षोरः
आक्षुरः - आक्षुरा
क्तिन्
आक्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः