कृदन्तरूपाणि - परा + क्षुर् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्षोरणम्
अनीयर्
पराक्षोरणीयः - पराक्षोरणीया
ण्वुल्
पराक्षोरकः - पराक्षोरिका
तुमुँन्
पराक्षोरितुम्
तव्य
पराक्षोरितव्यः - पराक्षोरितव्या
तृच्
पराक्षोरिता - पराक्षोरित्री
ल्यप्
पराक्षूर्य
क्तवतुँ
पराक्षोरितवान् / पराक्षुरितवान् - पराक्षोरितवती / पराक्षुरितवती
क्त
पराक्षोरितः / पराक्षुरितः - पराक्षोरिता / पराक्षुरिता
शतृँ
पराक्षोरन् - पराक्षोरन्ती
ण्यत्
पराक्षोर्यः - पराक्षोर्या
घञ्
पराक्षोरः
पराक्षुरः - पराक्षुरा
क्तिन्
पराक्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः