कृदन्तरूपाणि - सम् + क्षुर् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्षोरणम् / संक्षोरणम्
अनीयर्
सङ्क्षोरणीयः / संक्षोरणीयः - सङ्क्षोरणीया / संक्षोरणीया
ण्वुल्
सङ्क्षोरकः / संक्षोरकः - सङ्क्षोरिका / संक्षोरिका
तुमुँन्
सङ्क्षोरितुम् / संक्षोरितुम्
तव्य
सङ्क्षोरितव्यः / संक्षोरितव्यः - सङ्क्षोरितव्या / संक्षोरितव्या
तृच्
सङ्क्षोरिता / संक्षोरिता - सङ्क्षोरित्री / संक्षोरित्री
ल्यप्
सङ्क्षूर्य / संक्षूर्य
क्तवतुँ
सङ्क्षोरितवान् / संक्षोरितवान् / सङ्क्षुरितवान् / संक्षुरितवान् - सङ्क्षोरितवती / संक्षोरितवती / सङ्क्षुरितवती / संक्षुरितवती
क्त
सङ्क्षोरितः / संक्षोरितः / सङ्क्षुरितः / संक्षुरितः - सङ्क्षोरिता / संक्षोरिता / सङ्क्षुरिता / संक्षुरिता
शतृँ
सङ्क्षोरन् / संक्षोरन् - सङ्क्षोरन्ती / संक्षोरन्ती
ण्यत्
सङ्क्षोर्यः / संक्षोर्यः - सङ्क्षोर्या / संक्षोर्या
घञ्
सङ्क्षोरः / संक्षोरः
सङ्क्षुरः / संक्षुरः - सङ्क्षुरा / संक्षुरा
क्तिन्
सङ्क्षूर्तिः / संक्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः