कृदन्तरूपाणि - वि + क्षुर् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विक्षोरणम्
अनीयर्
विक्षोरणीयः - विक्षोरणीया
ण्वुल्
विक्षोरकः - विक्षोरिका
तुमुँन्
विक्षोरितुम्
तव्य
विक्षोरितव्यः - विक्षोरितव्या
तृच्
विक्षोरिता - विक्षोरित्री
ल्यप्
विक्षूर्य
क्तवतुँ
विक्षोरितवान् / विक्षुरितवान् - विक्षोरितवती / विक्षुरितवती
क्त
विक्षोरितः / विक्षुरितः - विक्षोरिता / विक्षुरिता
शतृँ
विक्षोरन् - विक्षोरन्ती
ण्यत्
विक्षोर्यः - विक्षोर्या
घञ्
विक्षोरः
विक्षुरः - विक्षुरा
क्तिन्
विक्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः