कृदन्तरूपाणि - प्र + क्षुर् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रक्षोरणम्
अनीयर्
प्रक्षोरणीयः - प्रक्षोरणीया
ण्वुल्
प्रक्षोरकः - प्रक्षोरिका
तुमुँन्
प्रक्षोरितुम्
तव्य
प्रक्षोरितव्यः - प्रक्षोरितव्या
तृच्
प्रक्षोरिता - प्रक्षोरित्री
ल्यप्
प्रक्षूर्य
क्तवतुँ
प्रक्षोरितवान् / प्रक्षुरितवान् - प्रक्षोरितवती / प्रक्षुरितवती
क्त
प्रक्षोरितः / प्रक्षुरितः - प्रक्षोरिता / प्रक्षुरिता
शतृँ
प्रक्षोरन् - प्रक्षोरन्ती
ण्यत्
प्रक्षोर्यः - प्रक्षोर्या
घञ्
प्रक्षोरः
प्रक्षुरः - प्रक्षुरा
क्तिन्
प्रक्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः