कृदन्तरूपाणि - अपि + क्षुर् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिक्षोरणम्
अनीयर्
अपिक्षोरणीयः - अपिक्षोरणीया
ण्वुल्
अपिक्षोरकः - अपिक्षोरिका
तुमुँन्
अपिक्षोरितुम्
तव्य
अपिक्षोरितव्यः - अपिक्षोरितव्या
तृच्
अपिक्षोरिता - अपिक्षोरित्री
ल्यप्
अपिक्षूर्य
क्तवतुँ
अपिक्षोरितवान् / अपिक्षुरितवान् - अपिक्षोरितवती / अपिक्षुरितवती
क्त
अपिक्षोरितः / अपिक्षुरितः - अपिक्षोरिता / अपिक्षुरिता
शतृँ
अपिक्षोरन् - अपिक्षोरन्ती
ण्यत्
अपिक्षोर्यः - अपिक्षोर्या
घञ्
अपिक्षोरः
अपिक्षुरः - अपिक्षुरा
क्तिन्
अपिक्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः