कृदन्तरूपाणि - अभि + क्षुर् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्षोरणम्
अनीयर्
अभिक्षोरणीयः - अभिक्षोरणीया
ण्वुल्
अभिक्षोरकः - अभिक्षोरिका
तुमुँन्
अभिक्षोरितुम्
तव्य
अभिक्षोरितव्यः - अभिक्षोरितव्या
तृच्
अभिक्षोरिता - अभिक्षोरित्री
ल्यप्
अभिक्षूर्य
क्तवतुँ
अभिक्षोरितवान् / अभिक्षुरितवान् - अभिक्षोरितवती / अभिक्षुरितवती
क्त
अभिक्षोरितः / अभिक्षुरितः - अभिक्षोरिता / अभिक्षुरिता
शतृँ
अभिक्षोरन् - अभिक्षोरन्ती
ण्यत्
अभिक्षोर्यः - अभिक्षोर्या
घञ्
अभिक्षोरः
अभिक्षुरः - अभिक्षुरा
क्तिन्
अभिक्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः