कृदन्तरूपाणि - अव + क्षुर् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवक्षोरणम्
अनीयर्
अवक्षोरणीयः - अवक्षोरणीया
ण्वुल्
अवक्षोरकः - अवक्षोरिका
तुमुँन्
अवक्षोरितुम्
तव्य
अवक्षोरितव्यः - अवक्षोरितव्या
तृच्
अवक्षोरिता - अवक्षोरित्री
ल्यप्
अवक्षूर्य
क्तवतुँ
अवक्षोरितवान् / अवक्षुरितवान् - अवक्षोरितवती / अवक्षुरितवती
क्त
अवक्षोरितः / अवक्षुरितः - अवक्षोरिता / अवक्षुरिता
शतृँ
अवक्षोरन् - अवक्षोरन्ती
ण्यत्
अवक्षोर्यः - अवक्षोर्या
घञ्
अवक्षोरः
अवक्षुरः - अवक्षुरा
क्तिन्
अवक्षूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः