कृदन्तरूपाणि - सम् + धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्धर्षणम् / संधर्षणम्
अनीयर्
सन्धर्षणीयः / संधर्षणीयः - सन्धर्षणीया / संधर्षणीया
ण्वुल्
सन्धर्षकः / संधर्षकः - सन्धर्षिका / संधर्षिका
तुमुँन्
सन्धर्षितुम् / संधर्षितुम्
तव्य
सन्धर्षितव्यः / संधर्षितव्यः - सन्धर्षितव्या / संधर्षितव्या
तृच्
सन्धर्षिता / संधर्षिता - सन्धर्षित्री / संधर्षित्री
ल्यप्
सन्धृष्य / संधृष्य
क्तवतुँ
सन्धृष्टवान् / संधृष्टवान् - सन्धृष्टवती / संधृष्टवती
क्त
सन्धृष्टः / संधृष्टः - सन्धृष्टा / संधृष्टा
शतृँ
सन्धृष्णुवन् / संधृष्णुवन् - सन्धृष्णुवती / संधृष्णुवती
क्यप्
सन्धृष्यः / संधृष्यः - सन्धृष्या / संधृष्या
घञ्
सन्धर्षः / संधर्षः
सन्धृषः / संधृषः - सन्धृषा / संधृषा
क्तिन्
सन्धृष्टिः / संधृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः