कृदन्तरूपाणि - अप + धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपधर्षणम्
अनीयर्
अपधर्षणीयः - अपधर्षणीया
ण्वुल्
अपधर्षकः - अपधर्षिका
तुमुँन्
अपधर्षितुम्
तव्य
अपधर्षितव्यः - अपधर्षितव्या
तृच्
अपधर्षिता - अपधर्षित्री
ल्यप्
अपधृष्य
क्तवतुँ
अपधृष्टवान् - अपधृष्टवती
क्त
अपधृष्टः - अपधृष्टा
शतृँ
अपधृष्णुवन् - अपधृष्णुवती
क्यप्
अपधृष्यः - अपधृष्या
घञ्
अपधर्षः
अपधृषः - अपधृषा
क्तिन्
अपधृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः