कृदन्तरूपाणि - प्र + धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रधर्षणम्
अनीयर्
प्रधर्षणीयः - प्रधर्षणीया
ण्वुल्
प्रधर्षकः - प्रधर्षिका
तुमुँन्
प्रधर्षितुम्
तव्य
प्रधर्षितव्यः - प्रधर्षितव्या
तृच्
प्रधर्षिता - प्रधर्षित्री
ल्यप्
प्रधृष्य
क्तवतुँ
प्रधृष्टवान् - प्रधृष्टवती
क्त
प्रधृष्टः - प्रधृष्टा
शतृँ
प्रधृष्णुवन् - प्रधृष्णुवती
क्यप्
प्रधृष्यः - प्रधृष्या
घञ्
प्रधर्षः
प्रधृषः - प्रधृषा
क्तिन्
प्रधृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः