कृदन्तरूपाणि - प्रति + धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिधर्षणम्
अनीयर्
प्रतिधर्षणीयः - प्रतिधर्षणीया
ण्वुल्
प्रतिधर्षकः - प्रतिधर्षिका
तुमुँन्
प्रतिधर्षितुम्
तव्य
प्रतिधर्षितव्यः - प्रतिधर्षितव्या
तृच्
प्रतिधर्षिता - प्रतिधर्षित्री
ल्यप्
प्रतिधृष्य
क्तवतुँ
प्रतिधृष्टवान् - प्रतिधृष्टवती
क्त
प्रतिधृष्टः - प्रतिधृष्टा
शतृँ
प्रतिधृष्णुवन् - प्रतिधृष्णुवती
क्यप्
प्रतिधृष्यः - प्रतिधृष्या
घञ्
प्रतिधर्षः
प्रतिधृषः - प्रतिधृषा
क्तिन्
प्रतिधृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः