कृदन्तरूपाणि - अधि + धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिधर्षणम्
अनीयर्
अधिधर्षणीयः - अधिधर्षणीया
ण्वुल्
अधिधर्षकः - अधिधर्षिका
तुमुँन्
अधिधर्षितुम्
तव्य
अधिधर्षितव्यः - अधिधर्षितव्या
तृच्
अधिधर्षिता - अधिधर्षित्री
ल्यप्
अधिधृष्य
क्तवतुँ
अधिधृष्टवान् - अधिधृष्टवती
क्त
अधिधृष्टः - अधिधृष्टा
शतृँ
अधिधृष्णुवन् - अधिधृष्णुवती
क्यप्
अधिधृष्यः - अधिधृष्या
घञ्
अधिधर्षः
अधिधृषः - अधिधृषा
क्तिन्
अधिधृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः