कृदन्तरूपाणि - नि + धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निधर्षणम्
अनीयर्
निधर्षणीयः - निधर्षणीया
ण्वुल्
निधर्षकः - निधर्षिका
तुमुँन्
निधर्षितुम्
तव्य
निधर्षितव्यः - निधर्षितव्या
तृच्
निधर्षिता - निधर्षित्री
ल्यप्
निधृष्य
क्तवतुँ
निधृष्टवान् - निधृष्टवती
क्त
निधृष्टः - निधृष्टा
शतृँ
निधृष्णुवन् - निधृष्णुवती
क्यप्
निधृष्यः - निधृष्या
घञ्
निधर्षः
निधृषः - निधृषा
क्तिन्
निधृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः