कृदन्तरूपाणि - परा + धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराधर्षणम्
अनीयर्
पराधर्षणीयः - पराधर्षणीया
ण्वुल्
पराधर्षकः - पराधर्षिका
तुमुँन्
पराधर्षितुम्
तव्य
पराधर्षितव्यः - पराधर्षितव्या
तृच्
पराधर्षिता - पराधर्षित्री
ल्यप्
पराधृष्य
क्तवतुँ
पराधृष्टवान् - पराधृष्टवती
क्त
पराधृष्टः - पराधृष्टा
शतृँ
पराधृष्णुवन् - पराधृष्णुवती
क्यप्
पराधृष्यः - पराधृष्या
घञ्
पराधर्षः
पराधृषः - पराधृषा
क्तिन्
पराधृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः