कृदन्तरूपाणि - अभि + धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिधर्षणम्
अनीयर्
अभिधर्षणीयः - अभिधर्षणीया
ण्वुल्
अभिधर्षकः - अभिधर्षिका
तुमुँन्
अभिधर्षितुम्
तव्य
अभिधर्षितव्यः - अभिधर्षितव्या
तृच्
अभिधर्षिता - अभिधर्षित्री
ल्यप्
अभिधृष्य
क्तवतुँ
अभिधृष्टवान् - अभिधृष्टवती
क्त
अभिधृष्टः - अभिधृष्टा
शतृँ
अभिधृष्णुवन् - अभिधृष्णुवती
क्यप्
अभिधृष्यः - अभिधृष्या
घञ्
अभिधर्षः
अभिधृषः - अभिधृषा
क्तिन्
अभिधृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः