कृदन्तरूपाणि - आङ् + धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आधर्षणम्
अनीयर्
आधर्षणीयः - आधर्षणीया
ण्वुल्
आधर्षकः - आधर्षिका
तुमुँन्
आधर्षितुम्
तव्य
आधर्षितव्यः - आधर्षितव्या
तृच्
आधर्षिता - आधर्षित्री
ल्यप्
आधृष्य
क्तवतुँ
आधृष्टवान् - आधृष्टवती
क्त
आधृष्टः - आधृष्टा
शतृँ
आधृष्णुवन् - आधृष्णुवती
क्यप्
आधृष्यः - आधृष्या
घञ्
आधर्षः
आधृषः - आधृषा
क्तिन्
आधृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः