कृदन्तरूपाणि - दुस् + धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्धर्षणम्
अनीयर्
दुर्धर्षणीयः - दुर्धर्षणीया
ण्वुल्
दुर्धर्षकः - दुर्धर्षिका
तुमुँन्
दुर्धर्षितुम्
तव्य
दुर्धर्षितव्यः - दुर्धर्षितव्या
तृच्
दुर्धर्षिता - दुर्धर्षित्री
ल्यप्
दुर्धृष्य
क्तवतुँ
दुर्धृष्टवान् - दुर्धृष्टवती
क्त
दुर्धृष्टः - दुर्धृष्टा
शतृँ
दुर्धृष्णुवन् - दुर्धृष्णुवती
क्यप्
दुर्धृष्यः - दुर्धृष्या
घञ्
दुर्धर्षः
दुर्धृषः - दुर्धृषा
क्तिन्
दुर्धृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः