कृदन्तरूपाणि - निस् + धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्धर्षणम्
अनीयर्
निर्धर्षणीयः - निर्धर्षणीया
ण्वुल्
निर्धर्षकः - निर्धर्षिका
तुमुँन्
निर्धर्षितुम्
तव्य
निर्धर्षितव्यः - निर्धर्षितव्या
तृच्
निर्धर्षिता - निर्धर्षित्री
ल्यप्
निर्धृष्य
क्तवतुँ
निर्धृष्टवान् - निर्धृष्टवती
क्त
निर्धृष्टः - निर्धृष्टा
शतृँ
निर्धृष्णुवन् - निर्धृष्णुवती
क्यप्
निर्धृष्यः - निर्धृष्या
घञ्
निर्धर्षः
निर्धृषः - निर्धृषा
क्तिन्
निर्धृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः