कृदन्तरूपाणि - परि + धृष् - ञिधृषाँ प्रागल्भ्ये - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिधर्षणम्
अनीयर्
परिधर्षणीयः - परिधर्षणीया
ण्वुल्
परिधर्षकः - परिधर्षिका
तुमुँन्
परिधर्षितुम्
तव्य
परिधर्षितव्यः - परिधर्षितव्या
तृच्
परिधर्षिता - परिधर्षित्री
ल्यप्
परिधृष्य
क्तवतुँ
परिधृष्टवान् - परिधृष्टवती
क्त
परिधृष्टः - परिधृष्टा
शतृँ
परिधृष्णुवन् - परिधृष्णुवती
क्यप्
परिधृष्यः - परिधृष्या
घञ्
परिधर्षः
परिधृषः - परिधृषा
क्तिन्
परिधृष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः